B 195-24 Yoginīvijayapāṭhapūjā
Manuscript culture infobox
Filmed in: B 195/24
Title: Yoginīvijayapāṭhapūjā
Dimensions: 28 x 11 cm x 45 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/471
Remarks:
Reel No. B 0195/24
Inventory No. 83486
Title Yoginῑvijayapāṭhapūjā
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State complete
Size 28.0 x 11.0 cm
Binding Hole(s)
Folios 45
Lines per Page 7
Foliation figures in middle right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King Jaya- Būpatīndra Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/471
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgurugaṇeśāya namaḥ || ||
sārccayaṇa pūrvvasa madhyasa cchapātatayāva pūrvvādikramana jimanepātana ṅūyake ||
yoginīvijaya || || arghapātra || jalapātra || paṃcabali || gaṇavaṭuka || thvate patavāsana coyāva jiyake ||
|| laṃkhana hāya ||
ūkāraṃ vāyubījaṃ tad upari varuṇaṃ vajrapāṇiṃ tad ūrdhvaṃ
kālaṃ varṇāntayuktaṃ tad upali(!) paramaṃ vahnibījaṃ sahaṃsaṃ |
induṃ viduṃ layāntaṃ sitakamalavaraṃ kṣīradhārā sravantaṃ
dṛṣṭvā kūṭaṃ tu nityaṃ dahati kulavaraṃ merutulyaṃ hi pāpaṃ || (fol. 1v1–7)
End
aiṁ 5
ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpātmikā
jñānecchā bahulā tathā hariharau brahmāmarīcitrayam
bhāsvad bhairavapañcakaṃ tad anu ca śrīyogiṇīpañcakam
candrārkau ca marīciṣaṭkam amalaṃ māṃ pātu nityaṃ śrī kujā ||
saṃhāramudrāṇa balivisarjjana yāya || || sākṣī thāya || balicchoya vidhi || dathu pāta bheraju ||
pūrvvādikramena pūjāyāṅākramana thava thava thāyasa bali choya || || togaṇa || vālākhu || jujumā ||
nāśvara || nivata || hanumanta || rājakalākha || bhagavati || cāsvara || nāśvarayā vacchalā || tupalaju ||
vidyāpīṭha || vatukadumāju ||
golajādhvākhāyināya || dvandudako duḥkhāpikhā || || (fol. 44r4–44v5)
«Colophon(s)»
thvate sāṭhacayana pūrvvasa yoginīvijayapāthapūjā samāptaḥ(!) || || śubham astu sarvvadā || bhava
(fol. 44v6–7)
Microfilm Details
Reel No. B 0195/24
Date of Filming not indicated
Exposures 47
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 04-05-2012
Bibliography